A 400-8 Śṛṅgāraśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 400/8
Title: Śṛṅgāraśataka
Dimensions: 23.6 x 10.2 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1429
Remarks:


Reel No. A 400-8

Inventory No.: 69036

Title Śṛṃgāraśataka

Author Bhartṛhari

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 23.5 x 10 cm

Folios 10

Lines per Folio 9–10

Foliation figures in the both middle margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1429

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

cūḍottaṃsitacārucaṃdrakalikācaṃcacchiṣābhāsuro

līlāgagdhavilola(2)kāmaśalabhaḥ śreyodaśāgre sphuran ||

aṃtaḥsphūrjjadapāramohatimiraprāgbhāgam ucchedayaṃś

cetaḥsa(3)dmaniyogināṃ vijayate bodhaḥ pradīpo haraḥ || 1 ||

śubhraṃ sadmasu vibhramā yuvatayaḥ śvetātapatro(4)jvalā (!)

lakṣmīr ity anubhūyate sthiram iva sphāre śubhe karmaṇi ||

vicchinne nitarām anaṃgakalahakrī(5)ḍātruṭattaṃtukaṃ

muktājālam iva prayāti jhaṭiti bhraśyaddaśo dṛśyatāṃ || 2 || (fol. 1v1–5)

End

vairāgye saṃcaraty eṣo (!) nītau bhramati cāparaḥ |

śṛgare (!) ramate kaścid (ru)vibhedaḥ parasparāṃ (!) || 106 ||

((5)yad yasya) nābhirucitaṃ na tatra tasya spṛhā manojñe pi ||

ramaṇīye pi śudhāṃśau na bhavati vāṃchā saroji(6)nyā || 107 || || (fol. 10v4–6)

Colophon

iti śrībhartṛhariviracitaṃ śṛgāraśatakaṃ śamāptaṃ ||

śubhaṃ śubhaṃ śu(7)bhaṃ ❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁

(8)‥‥‥‥ta puruṣātvamānāṃ samāśrayaṃ karttum upāśrayaṃti ||

na yuktam eta‥‥‥paṃḍitā (9)‥‥‥‥‥pramudaṃ prayāṃti || 1 || (fol. 10v6–7)

Microfilm Details

Reel No. A 400/8

Date of Filming 18-07-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 8-11-2003

Bibliography